B 373-22 Prāṇapratiṣṭhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/22
Title: Prāṇapratiṣṭhā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 373-22 Inventory No.: New

Title Prāṇapratiṣṭḥā

Subject Karmakāṇḍa

Language Sanskrit

Reference B 373/22 is available under the reel no. A 243/3 = inv. 54302

Manuscript Details

Script Devanagari

Material paper, thyasaphu

State complete

Size 40.0 x 20.5 cm

Folios 1

Lines per Folio thyasaphu

Foliation none

Place of Deposit NAK

Accession No. 1/1111

Manuscript Features

One folio of the long paper sheet filmed in three exposures.

The text seems near to end but the colophon is not available.

Excerpts

«Beginning: »

asya prāṇapratiṣṭhāmaṃtrasya brahmāviṣṇumaheśvara(!) ṛṣayaḥ /// māni chaṃdāṃsi caitabnya devatā prāṇapratiṣṭhāyāṃ viniyogaḥ oṃ āṃ hṛīṃ krauṃ yaṃ raṃ laṃ [[vaṃ]] śaṃ ṣaṃ saṃ hauṃ haṃ saḥ amukadevatāyāḥ prāṇāḥ evaṃ āṃ amukadevatāyā jīva iha sthita (expl. 2:1–4)

«End: »

bhūmau skhalitapādānāṃ bhūmir evāvalambanaṃ | 2 |

tvayi jātāparādhānāṃ tvam eva śaraṇaṃ śive

aparādhasa///[hasrā]ṇi kriya[ṃ]te ʼharniśaṃ mayā |

dāso yam iti māṃ matvā kṣamasva parameśvari | 3 |

aripsitaviṣaṃ pathyām adharmo dharmatāṃ vrajet |

tvayi tuṣṭe jaganmātar viparīte vipar[ya]yaṃ | 4 |

iti kṣe(!)māpaṇam(!) ||

jyāni(!) kāni ca pāpāni janmāntarakṛtāni ca

tāni tāni vi/// pradakṣināṃ(!) pade pade | (exp. 4:last 5 lines)

«Colophon: »x

Microfilm Details

Reel No. B 373/22

Date of Filming 01-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-08-2009

Bibliography